C 19-10 Tantrasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 19/10
Title: Tantrasāra
Dimensions: 29.9 x 13.3 cm x 253 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1870
Acc No.: Kesar 184
Remarks: C 103/3
Reel No. C 19-10 Inventory No. 75353
Reel No.: C 19/10–C 20/1
Title Tantrasāra
Author Kṛṣṇānanda
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, folios missing at last
Size 30.0 x 13.5 cm
Folios 253
Lines per Folio 10–17
Foliation figures on the verso, in the upper left-hand margin under the abbreviation taṃ. sā. and in the lower right-hand margin under the word rāmaḥ
Fol. *41 is mistakenly numbered 42 and fols. *106–*250 are mistakenly numbered 105–249.
Place of Deposit Kaisher Library
Accession No. 184
Manuscript Features
The manuscript contains first paṭala and most parts of the second paṭala.
After fol. *253 there are three filios, on the first two of them are written table of contents.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ
guruṃ ca jñānadātāraṃ kṛṣṇānaṃdena dhīmatā 1
tattad graṃthakṛtād vākyān nānārthaṃ pratipādya ca
saukāryārthaṃ (!) ca saṃkṣepāt taṃtrasāraḥ pratanyate 2
ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ
śāṃto dāṃtaḥ kulīnaś ca vinītaḥ śuddhaveṣavān 3
śuddhācāraḥ supratiṣṭhaḥ śucir dakṣaḥ subuddhimān
āśramī dhyānaniṣṭaś ca maṃtrataṃtraviśāradaḥ 4 (fol. 1v1–4)
End
evam abhasya yogasya ahanyahani mārutaṃ
jarāmaraṇaduḥkhādyair mucyate bhavabaṃdhanāt
pūrvoktadūṣitā maṃtrāḥ sarve siddhyaṃti nānyathā
ye guṇāḥ saṃti devasya paṃcakṛtyavidhāyinaḥ
te guṇāḥ sādhakapare bhavaṃty eva nacānyathā
ity etat kathitaṃ vipra vāyor ddhāraṇam uttamaṃ
idānīṃ dhāraṇākhyaṃ tu śṛṇu vyavahito mayā
dikkālāya nasichinne (!) kṛṣṇe ceto nidhāya ca
tanmayo bhavati kṣipraṃ jīvabrahmaikyayojanāt
athavā kṣamalaṃ cittaṃ yadi kṣipraṃ na siddhyati
tadāvayavayogena yogī yogān samabhyaset
pādāṃbhoje mano dadyān nakhakiṃjalkacitrite
jaṃghā- (fol. *250v9–13, exp.164t)
Sub-colophon
iti śrīmahāmahopadhyāyaśrīkṛṣṇānaṃdavāgīśamahācāryaviracite taṃtrasāre prathamaḥ paṭalaḥ 1 (fol. 29r13–29v1)
Colophon
Microfilm Details
Reel No. C 19/10–C 20/1
Date of Filming 14-12-1975
Exposures 267 (99+168)
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 52v–53r and fols. 92v–95r (in both reel numbers)
three exposures of fols. 91v–92r and 102v–103r
Catalogued by RT
Date 05-12-2006
Bibliography