C 19-10 Tantrasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 19/10
Title: Tantrasāra
Dimensions: 29.9 x 13.3 cm x 253 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1870
Acc No.: Kesar 184
Remarks: C 103/3


Reel No. C 19-10 Inventory No. 75353

Reel No.: C 19/10–C 20/1

Title Tantrasāra

Author Kṛṣṇānanda

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, folios missing at last

Size 30.0 x 13.5 cm

Folios 253

Lines per Folio 10–17

Foliation figures on the verso, in the upper left-hand margin under the abbreviation taṃ. sā. and in the lower right-hand margin under the word rāmaḥ

Fol. *41 is mistakenly numbered 42 and fols. *106–*250 are mistakenly numbered 105–249.

Place of Deposit Kaisher Library

Accession No. 184

Manuscript Features

The manuscript contains first paṭala and most parts of the second paṭala.

After fol. *253 there are three filios, on the first two of them are written table of contents.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ

guruṃ ca jñānadātāraṃ kṛṣṇānaṃdena dhīmatā 1

tattad graṃthakṛtād vākyān nānārthaṃ pratipādya ca

saukāryārthaṃ (!) ca saṃkṣepāt taṃtrasāraḥ pratanyate 2

ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ

śāṃto dāṃtaḥ kulīnaś ca vinītaḥ śuddhaveṣavān 3

śuddhācāraḥ supratiṣṭhaḥ śucir dakṣaḥ subuddhimān

āśramī dhyānaniṣṭaś ca maṃtrataṃtraviśāradaḥ 4 (fol. 1v1–4)

End

evam abhasya yogasya ahanyahani mārutaṃ

jarāmaraṇaduḥkhādyair mucyate bhavabaṃdhanāt

pūrvoktadūṣitā maṃtrāḥ sarve siddhyaṃti nānyathā

ye guṇāḥ saṃti devasya paṃcakṛtyavidhāyinaḥ

te guṇāḥ sādhakapare bhavaṃty eva nacānyathā

ity etat kathitaṃ vipra vāyor ddhāraṇam uttamaṃ

idānīṃ dhāraṇākhyaṃ tu śṛṇu vyavahito mayā

dikkālāya nasichinne (!) kṛṣṇe ceto nidhāya ca

tanmayo bhavati kṣipraṃ jīvabrahmaikyayojanāt

athavā kṣamalaṃ cittaṃ yadi kṣipraṃ na siddhyati

tadāvayavayogena yogī yogān samabhyaset

pādāṃbhoje mano dadyān nakhakiṃjalkacitrite

jaṃghā- (fol. *250v9–13, exp.164t)

Sub-colophon

iti śrīmahāmahopadhyāyaśrīkṛṣṇānaṃdavāgīśamahācāryaviracite taṃtrasāre prathamaḥ paṭalaḥ 1 (fol. 29r13–29v1)

Colophon

Microfilm Details

Reel No. C 19/10–C 20/1

Date of Filming 14-12-1975

Exposures 267 (99+168)

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 52v–53r and fols. 92v–95r (in both reel numbers)

three exposures of fols. 91v–92r and 102v–103r

Catalogued by RT

Date 05-12-2006

Bibliography